Navamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नवमः सर्गः

navamaḥ sargaḥ



abhimāna-nindā



athaivamukto'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati|

tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ||1||



yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛṇhāti mumūrṣurāturaḥ|

tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ||2||



na cātra citraṃ yadi rāgapāpmanā mano'bhibhūyeta tamovṛtātmanaḥ|

narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu||3||



tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca|

gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye||4||



balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi|

ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabuddhye na tathāvabudhyase||5||



idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam|

na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase||6||



yadānnapānāsanayānakarmaṇāmasevanādapyatisevanādapi|

śarīramāsannavipatti dṛśyate bale'bhimānastava kena hetunā||7||



himātapavyādhijarākṣudādibhiryadāpyanarthairupamīyate jagat|

jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase||8||



tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati|

ajasramārtaṃ satatapratikriyaṃ balānvito'smīti kathaṃ vihanyase||9||



yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam|

samucchrayaṃ tadvadasāramudvarahan balaṃ vyavasyed viṣayārthamudyataḥ||10||



śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama|

ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo'yaṃ sudhṛto'pi bhidyate||11||



yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ|

bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi||12||



prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ|

kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ||13||



idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam|

na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati||14||



yadā himārto jvalanaṃ niṣevate himaṃ nidādhābhihato'bhikāṅkṣati|

kṣudhānvito'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca||15||



tadevamājñāya śarīramāturaṃ balānvito'smīti na mantumarhasi|

asāramasvantamaniścitaṃ jagajjagatyanitye balamavyavasthitam||16||



kva kārtavīryasya balābhimāninaḥ sahasrabāhobalamarjunasya tat|

cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śrṛṅgāṇyaśanirgiretiva||17||



kva tad valaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ|

yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā||18||



diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam|

yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ||19||



balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye|

samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ||20||



ato viditvā balavīryamānināṃ balānvitānāmavamarditaṃ balam|

jagajjarāmṛtyuvaśaṃ vicārayan bale'bhimānaṃ na vidhātumarhasi||21||



balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ|

jayaśca te'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam||22||



tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn

yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye||23||



ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām|

kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca||24||



yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ|

śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi||25||



yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ|

mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet||26||



navaṃ vayaścātmagataṃ niśāmya yadgṛ honmukhaṃ te viṣayāptaye manaḥ|

niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam||27||



ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ|

gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam||28||



vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham|

yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi||29||



niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati|

narastu matto balarūpayouvanairna kaścidaprāpya jarāṃ vimādyati||30||



yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate|

tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati||31||



yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā|

tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā||32||



smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vācchruticakṣuṣāṃ grahaḥ|

śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ||33||



idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahabhdayam|

ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi||34||



ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ|

tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati||35||



yadā śarīre na vaśo'sti kasyacinnirasyamāne vividhairupaplavaiḥ|

kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam||36||



sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte'bale|

sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ||37||



yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati|

tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate||38||



yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ|

tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā||39||



śarīramārtaṃ parikarṣataścalaṃ na cāsti kiñcit paramārthataḥ sukham|

sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati||40||



yathānapekṣyāgryamapīpsitaṃ sukhaṃ pravādhate duḥkhamupetamaṇvapi|

tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiñcana kasyacit sukhaṃ||41||



śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi|

dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā||42||



na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva|

yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu varddhate||43||



yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati|

tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati||44||



yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam|

tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā||45||



anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā|

anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ||46||



ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ|

paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ||47||



yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye|

niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye||48||



tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasahitaṃ hitam|

juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamud giran giram||49||



iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ|

na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ||50||



nandasya bhāvamavagamya tataḥ sa bhikṣuḥ

pāriplavaṃ gṛhasukhābhimukhaṃ na dharme|

sattvāśayānuśayabhāvaparīkṣakāya

buddhāya tattvaviduṣe kathayāṃcakāra||51||



saundarananda mahākāvye "abhimāna-nindā" nāma navama sarga samāpta|